प्रथमं गन्धतोयं च द्वितीयं पञ्चगव्यकम्।
पञ्चामृतं तृतीयं स्यात् घृतस्नानं चतुर्थकम्॥
पञ्चमं पयसा स्नानं दधिस्नानं तु षष्ठकम्।
सप्तमं मधुना स्नानम् इक्षुसारमथाष्टमम्॥
नवमं फलसारं च दशमं नाळिकेरकम्।
एकादशं गन्धतोयं द्वादशं तीर्थमुच्यते॥
prathamaṁ gandhatoyaṁ ca dvitīyaṁ pañcagavyakam|
pañcāmṛtaṁ tṛtīyaṁ syāt ghṛtasnānaṁ caturthakam||
pañcamaṁ payasā snānaṁ dadhisnānaṁ tu ṣaṣṭhakam|
saptamaṁ madhunā snānam ikṣusāramathāṣṭamam||
navamaṁ phalasāraṁ ca daśamaṁ nāḻikerakam|
ekādaśaṁ gandhatoyaṁ dvādaśaṁ tīrthamucyate||
The order of offering abhiṣekam [to Lord Shiva] is:
- Fragrant water
- Panchagavyam
- Panchamritam
- Ghee
- Milk
- Curd
- Honey
- Sugarcane juice
- Fruit juice
- Coconut water
- Sandalwood
- Pure water/Vibhuti
Happy Shivaratri!
ॐ नमः शिवाय ! अनेन प्रकारेण अभिषिक्तः शिवः सर्वेषां मंगलं करोतु !
sanskrutsya etad sangraha ativ shobhanm asti! jaytu sanskrutam jaytu bhartam