हे कृष्ण रक्षस्व माम्

कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्यामहम्
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहम्
कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम्॥४४॥
kṛṣṇo rakṣatu no jagattrayaguruḥ kṛṣṇaṁ namasyāmaham
kṛṣṇenāmaraśatravo vinihatāḥ kṛṣṇāya tasmai namaḥ|
kṛṣṇādeva samutthitaṁ jagadidaṁ kṛṣṇasya dāso’smyaham
kṛṣṇe tiṣṭhati sarvametadakhilaṁ he kṛṣṇa rakṣasva mām||44||
May Krishna, the guru of the three worlds protect us. I bow to Krishna.
By Krishna, the enemies of the Devas (Asuras) were killed. Salutations to that Krishna.
From Krishna, has this entire world emanated. I am Krishna’s servant.
In Krishna stays this entire Universe. O Krishna, protect me!

This verse is from the Mukunda mala stotram. Note the use of all 8 cases of the noun कृष्ण , much like the Ramaraksha stotram

12 thoughts on “हे कृष्ण रक्षस्व माम्

  1. I have heard another sloka like this with all the 8 vibhaktis:
    kṛṣṇo rakṣatu maam caracara guruh krishnam namasye sada
    kṛṣṇeneneva suraksitoham asakrit krissnaaya datham manah
    krishnaadeva samudbhavo he guro krishnasya daasosmyaham
    krishne bhaktiracancalaastu bhagavan he krishna tubhyam namah

    **** I am sorry I have not any of the transliteration schemes given here, though they are quite easy if familiarized. I would rather like to write in Devanagari script. But how to do it here? Please tell me.

    1. श्रीपार्थसारथी महोदय !
      नमोनमः,
      देवनागरी-लिपी-माध्यमेन लेखनार्थं भवान्‌ vishalon.net डावुन लोड करोतु !
      विनीतः.
      अनन्तः {कुलकर्णी कुलोत्पन्नः,गौतम गोत्रोत्पन्नः}

      1. अहं एतत्‌ पूर्वमेव कुर्वामः (Please correct my Sanskrit whenever I am wrong). एतत्‌ प्रमुख नामेन परिचितं । इदानीं तदेव उपकरणेन एतत्‌ comment ( किं संस्कृत पदं अस्य? ) ददामि. ( रचयामि ?) । एवत्‌ लिखितेपि अहं क्लान्तोस्मि । विरामयामि । ( for writing this I had to refer to the Sanskrit lessons I had downloaded and printed from the Acharya site I had told you earlier : see the link:
        http://acharya.iitm.ac.in/acharya.html )

      2. संस्कृतम्‌ मम जीवनम्‌संस्कृतम्‌ मम प्राणाःसंस्कृतम्‌ मम बलम्‌संस्कृतम्‌ मम ईश्वरःसंस्कृतम्‌ मम गुरुःसंस्कृतम्‌ मम ध्येयंसंस्कृतम्‌ मम.ॐ नमः शिवाय……..

        15:44
        शोभनम्‌ भोः हृदय- स्पन्दनम्‌ अस्ति संस्कृतम्‌ नु ?

  2. Using the software Baraha, I composed this in samskrit and am copy pasting it here below.
    कृष्णो रक्षतु मां चराचरगुरुः
    कृष्णं नमस्ये सदा
    कृष्णेनैव सुरक्षितोहमसकृत् कृष्णाय दत्तं मनः
    कृष्णादेव समुद्भवो, हे गुरो
    कृष्णस्य दासोस्म्यहं
    कृष्णे भक्तिरचन्चलास्तु
    भगवन् हे कृष्ण तुभ्यं नमः
    Is there no way of doing it directly here?

  3. बहुत अछे श्लोक संजोये हैं – थैंक्स .. पहली बार यहाँ आई हूँ, और फोलोएर बनने का तरीका नहीं आता वर्डप्रेस में … पर अब आती रहूंगी

    1. भवति अपि संस्कृते लेखनं करोतु !
      कृपया आप भी संस्कृतमें लिखना ! {उदा.-१] चराचरगुरुः कृष्णः माम्‌ रक्षतु !२}अहं सदा कृष्णं नमस्ये !३}कृष्णेन एव अहं असकृत्‌ {बहुतबार } सुरक्षितः !
      अनन्त कुलकर्णी.

    1. भोः आचार्य !
      भवद्भिः स्वकीयः संस्कृत.ब्लॉग यदि निर्मितः अस्ति तर्हि अत्र प्रशंसनम्‌ किमर्थं आङ्ल लिप्याम्‌ ?
      क्षमस्व माम्‌ !मया किमपि अयोग्यं कृतं अस्ति चेत्‌ !

Leave a reply to K.R.Parthasarathy Cancel reply