भाषासु मुख्या मधुरा

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥
bhāṣāsu mukhyā madhurā divyā gīrvāṇabhāratī|
tasyāṁ hi kāvyaṁ madhuraṁ tasmādapi subhāṣitam||
Of all languages, Sanskrit (gīrvāṇabhāratī) is the most important, sweet and divine.
Her literary works are sweet, more so, the subhāṣitās!

[Posted on 23 MAY]

2 thoughts on “भाषासु मुख्या मधुरा

  1. sajjanasya bhavet lābho hr̥di kr̥te subhāṣite /
    lābhād r̥te bhavet prītiḥ satyavākye su-saṃskr̥te //

  2. tathaivāsti. “bhāṣāsu mukhyā madhurā divyā gīrvāṇabhāratī” rūpavatī ambhojamukhī puṣpavatī sundarīva, bhramararavaravaṇyunalinā nalinīva, śrīgaṇeśasarasvatyādibhyaḥ pūjārcanam iva devavāṇī.

Leave a comment