यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु

श्रीकृष्ण उवाच—
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः।
कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात्॥२९॥

अनर्जुनमिमं लोकं मुहूर्तमपि दारुक।
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा॥३०॥

अहं विजित्य तान्सर्वान्सहसा सहयद्विपान्।
अर्जुनार्थे हनिष्यामि सकर्णान्ससुयोधनान्॥३१॥
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे।
धनञ्जयार्थे समरे पराक्रान्तस्य दारुक॥३२॥
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च।
साश्वद्विपरथान्याजौ विद्रविष्यामि दारुक॥३३॥
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम्।
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम्॥३४॥
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः।
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः॥३५॥
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु।
इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः॥३६॥

यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम्।
कल्पयित्वा यथाशास्त्रमादाय व्रज संयतः॥३७॥
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान्।
आरोप्य वै रथे सूत सर्वोपकरणानि च॥३८॥
स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे।
वैनतेयस्य वीरस्य समरे रथशोभिनः॥३९॥
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः॥
विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषय॥४०॥
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च।
युक्त्वा वाजिवरांस्तत्र कवची तिष्ठ दारुक॥४१॥
पाञ्चजन्यस्य निर्घोषं पर्जन्यनिनदोपमम्।
श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम्॥४२॥
एकाह्नाऽहममर्षं च सर्वदुःखानि चैव ह।
भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक॥४३॥
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे।
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम्॥४४॥
यस्ययस्य च बीभत्सुर्वधे यत्नं करिष्यति।
आशंसेऽहं रणे तन्तं तत्रतत्र हनिष्यति॥४५॥
दारुक उवाच—
जय एव ध्रुवस्तस्य कुत एव पराजयः।
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान्॥४६॥
एवं चैतत्करिष्यामि यथा मामनुभाषसे।
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि॥॥४७॥
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि एकोनाशीतितमोऽध्यायः॥ ७९॥

na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ.
kaścidanyaḥ priyataraḥ kuntīputrānmamārjunāt..29..
anarjunamimaṃ lokaṃ muhūrtamapi dāruka.
udīkṣituṃ na śakto’haṃ bhavitā na ca tattathā..30..
ahaṃ vijitya tānsarvānsahasā sahayadvipān.
arjunārthe haniṣyāmi sakarṇānsasuyodhanān..31..
śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave.
dhanañjayārthe samare parākrāntasya dāruka..32..
śvo narendrasahasrāṇi rājaputraśatāni ca.
sāśvadviparathānyājau vidraviṣyāmi dāruka..33..
śvastāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm.
mayā kruddhena samare pāṇḍavārthe nipātitām..34..
śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ.
jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ..35..
yastaṃ dveṣṭi sa māṃ dveṣṭi yastaṃ cānu sa māmanu.
iti saṅkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ..36..
yathā tvaṃ me prabhātāyāmasyāṃ niśi rathottamam.
kalpayitvā yathāśāstramādāya vraja saṃyataḥ..37..
gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān.
āropya vai rathe sūta sarvopakaraṇāni ca..38..
sthānaṃ ca kalpayitvā’tha rathopasthe dhvajasya me.
vainateyasya vīrasya samare rathaśobhinaḥ..39..
chatraṃ jāmbūnadairjālairarkajvalanasaprabhaiḥ..
viśvakarmakṛtairdivyairaśvānapi vibhūṣaya..40..
balāhakaṃ meghapuṣpaṃ śaibyaṃ sugrīvameva ca.
yuktvā vājivarāṃstatra kavacī tiṣṭha dāruka..41..
pāñcajanyasya nirghoṣaṃ parjanyaninadopamam.
śrutvā ca bhairavaṃ nādamupeyāstvaṃ javena mām..42..
ekāhnā’hamamarṣaṃ ca sarvaduḥkhāni caiva ha.
bhrātuḥ paitṛṣvaseyasya vyapaneṣyāmi dāruka..43..
sarvopāyairyatiṣyāmi yathā bībhatsurāhave.
paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham..44..
yasyayasya ca bībhatsurvadhe yatnaṃ kariṣyati.
āśaṃse’haṃ raṇe tantaṃ tatratatra haniṣyati..45..
dāruka uvāca.
jaya eva dhruvastasya kuta eva parājayaḥ.
yasya tvaṃ puruṣavyāghra sārathyamupajagmivān..46..
evaṃ caitatkariṣyāmi yathā māmanubhāṣase.
suprabhātāmimāṃ rātriṃ jayāya vijayasya hi….47..

iti śrīmanmahābhārate droṇaparvaṇi pratijñāparvaṇi
ekonāśītitamo’dhyāyaḥ.. 79..

My wives, my kinsmen, my relatives, none amongst these is dearer to me than Arjuna. O Daruka, I shall not be able to cast my eyes, even for a single moment, on the earth bereft of Arjuna. I tell thee, the earth shall not be reft to Arjuna. Myself vanquishing them all with their steeds and elephants by putting forth my strength for the sake of Arjuna, I will slay them with Karna and Suyodhana. Let the three worlds tomorrow behold my prowess in great battle, when I put forth my valour, O Daruka, for Dhananjaya’s sake. Tomorrow, thousands of kings and hundreds of princes, with their steeds and cars and elephants, will, O Daruka, fly away from battle. Thou shalt tomorrow, O Daruka, behold that army of kings overthrown and crushed with my discus, by myself in wrath for the sake of the son of Pandu. Tomorrow, the (three) worlds with the gods, the Gandharvas, the Pisachas, the Snakes, and the Rakshasas, will know me as a (true) friend of Savyasachin. He that hateth him, hateth me. He that followeth him, followeth me. Thou hast intelligence. Know that Arjuna is half of myself. When morning comes after the expiry of this night, thou, O Daruka, equipping my excellent car according to the rules of military science, must bring it and follow me with it carefully, placing on it my celestial mace called Kaumodaki, my dart and discus, bow and arrows, and every other thing necessary. O Suta, making room on the terrace of my car for my standard and for the heroic Garuda thereon, that adorns my umbrella, and yoking thereto my foremost of steeds named Valahaka and Meghapushpa and Saivya and Sugriva, having cased them in golden mail of the splendour of the sun and fire, and thyself putting on thy armour, stay on it carefully. Upon hearing the loud and terrible blast of my conch Panchajanya emitting the shrill Rishava note, thou wilt come quickly to me. In the course of a single day, O Daruka, I shall dispel the wrath and the diverse woes of my cousin, the son of my paternal aunt. By every means shall I strive so that Vibhatsu in battle may slay Jayadratha in the very sight of the Dhartarashtras. O charioteer, I tell thee that Vibhatsu will certainly succeed in slaying all these for whose slaughter he will strive.’

“Daruka said, ‘He is certain to have victory whose charioteership, O tiger among men, hath been taken by thee. Whence, indeed, can defeat come to him? As regards myself, I will do that which thou hast commanded me to do. This night will bring (on its train) the auspicious morn for Arjuna’s victory.'”

Translation: Kisari Mohan Ganguli

Everytime I read this, I can’t stop thinking about the bond between Krishna and Arjuna, and the beauty of their friendship—so much so, Krishna asks this as His only boon from Indra after Khaandava-dahanam!

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्।
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते॥१-२६०-१३॥

vāsudevo’pi jagrāha prītiṃ pārthena śāśvatīm.
dadau surapatiścaiva varaṃ kṛṣṇāya dhīmate..1-260-13..

Then Vasudeva asked that his friendship with Arjuna might be eternal. The chief of the celestials granted unto the intelligent Krishna the boon he desired.

नमो भवाय शर्वाय

कृष्णार्जुनावूचतुः—

नमो भवाय शर्वाय रुद्राय वरदाय च।
पशूनां पतये नित्यमुग्राय च कपर्दिने॥५५॥

महादेवाय भीमाय त्र्यम्बकाय च शान्तये।
ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने॥५६॥

कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे।
पिनाकिने हविष्याय सत्याय विभवे सदा॥५७॥

विलोहिताय ध्रूम्राय व्याधायानपराजिते।
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे॥५८॥

होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च॥५९॥

वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च॥६०॥

विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते।
नमोनमस्ते सेव्याय भूतानां प्रभवे सदा॥६१॥

ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च।
नमोस्तु वाचस्पतये प्रजानां पतये नमः॥६२॥

अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा।
नमोऽस्तु देवदेवाय महाभूतधराय च।
नमो विश्वस्य पतये पत्तीनां पतये नमः॥६३॥

नमो विश्वस्य पतये महतां पतये नमः।
नमः सहस्रशिरसे सहस्रभुजमृत्यवे।
सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे॥६४॥

नमो हिरण्यवर्णाय हिरण्यकवचाय च।
भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो॥६५॥

सञ्जय उवाच—

एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः।
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये॥६६॥

॥इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अशीतितमोऽध्याये श्रीकृष्णार्जुनकृतं रुद्रस्तोरं सम्पूर्णम्॥

kṛṣṇārjunāvūcatuḥ—

namo bhavāya śarvāya rudrāya varadāya ca.
paśūnāṃ pataye nityamugrāya ca kapardine..55..

mahādevāya bhīmāya tryambakāya ca śāntaye.
īśānāya makhaghnāya namo’stvandhakaghātine..56..

kumāragurave tubhyaṃ nīlagrīvāya vedhase.
pinākine haviṣyāya satyāya vibhave sadā..57..

vilohitāya dhrūmrāya vyādhāyānaparājite.
nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe..58..

hotre potre trinetrāya vyādhāya vasuretase.
acintyāyāmbikābhartre sarvadevastutāya ca..59..

vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe.
tapyamānāya salile brahmaṇyāyājitāya ca..60..

viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate.
namonamaste sevyāya bhūtānāṃ prabhave sadā..61..

brahmavaktrāya sarvāya śaṃkarāya śivāya ca.
namostu vācaspataye prajānāṃ pataye namaḥ..62..

abhigamyāya kāmyāya stutyāyāryāya sarvadā.
namo’stu devadevāya mahābhūtadharāya ca.
namo viśvasya pataye pattīnāṃ pataye namaḥ..63..

namo viśvasya pataye mahatāṃ pataye namaḥ.
namaḥ sahasraśirase sahasrabhujamṛtyave.
sahasranetrapādāya namo’saṅkhyeyakarmaṇe..64..

namo hiraṇyavarṇāya hiraṇyakavacāya ca.
bhaktānukampine nityaṃ sidhyatāṃ no varaḥ prabho..65..

sañjaya uvāca—

evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ.
prasādayāmāsa bhavaṃ tadā hyastropalabdhaye..66..

..iti śrīmanmahābhārate droṇaparvaṇi pratijñāparvaṇi aśītitamo’dhyāye śrīkṛṣṇārjunakṛtaṃ rudrastoraṃ sampūrṇam..

And Krishna and Arjuna said, ‘We bow to Bhava, to Sarva, to Rudra, to the boon-giving deity. We bow to the lord of all creatures endued with life, to the god who is always fierce, to him who is called Kapardin! We bow to Mahadeva, to Bhima, to the Three-eyed, to him who is peace and contentment. We bow to Isana, to him who is the destroyer of (Daksha’s) sacrifice. Let salutations be to the slayer of Andhaka, to the father of Kumara, to him who is of blue throat, to him who is the creator.’ Let salutation be to the wielder of Pinaka, to one worthy of the offer of libations of clarified butter, to him who is truth, to him who is all-pervading. To him who is unvanquished! To him who is always of blue locks, to him who is armed with the trident, to him who is of celestial vision! To him who is Hotri, to him who protects all, to, him who is of three eyes, to him who is disease, to him whose vital seed fell on fire! To him who is inconceivable, to him who is the lord of Amvika, to him who is adored by all the gods! To him who hath the bull for his mark, to him who is bold, to him who is of matted lock, to him who is a Brahmacharin! To him who standeth as an ascetic in the water, to him who is devoted to Brahma, to him who hath never been conquered! To him who is the soul of the universe, to him who is the creator of the universe, to him who liveth pervading the whole universe! We bow to thee that art, the object of the reverence of all, to thee that art the original cause of all creatures! To thee that art called Brahmachakra, to thee that art called Sarva, Sankara, and Siva! We bow to thee that art the lord of all great beings! We bow to thee that hast a thousand heads, to thee that hast a thousand arms, to thee that art called Death! To thee that hast a thousand eyes, a thousand legs? To thee whose acts are innumerable! We bow to thee whose complexion is that of gold, to thee that art cased in golden mail, to thee that art ever compassionate to thy devotees! O lord, let our wish be accomplished.’

“Sanjaya continued, ‘Having adored Mahadeva in these terms, Vasudeva with Arjuna then began to gratify him for obtaining (the great) weapon (called Pasupata).'”

[Translation: Kisari Mohan Ganguli]

पातकं द्विविधं प्रोक्तम्

श्रीराम उवाच
पातकं द्विविधं प्रोक्तं ज्ञाताज्ञातविभेदतः।
ज्ञातं यद्बुद्धिपूर्वं हि अज्ञातं तद्विवर्जितम्॥२४॥
बुद्धिपूर्वं कृतं कर्म भोगेनैव विनश्यति।
नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितम्॥२५॥
—इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्यागस्त्योपदेशो नामाष्टमोऽध्याये

śrīrāma uvāca
pātakaṃ dvividhaṃ proktaṃ jñātājñātavibhedataḥ.
jñātaṃ yadbuddhipūrvaṃ hi ajñātaṃ tadvivarjitam..24..
buddhipūrvaṃ kṛtaṃ karma bhogenaiva vinaśyati.
naśyedanuśayādanyadidaṃ śāstraviniścitam..25..
—iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe raghunāthasyāgastyopadeśo nāmāṣṭamo’dhyāye

Śrī Rāma said:
Sin is said to be of two kinds, viz. deliberate and non-deliberate. Deliberate is that which is done with an intention. The non-deliberate is that committed unintentionally. The deliberate sin is exhausted only after experiencing (the fruit of that sinful) deed. The other one would perish through remorse. This is declared by the scriptural injunctions.

(Translation Credits: https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365319.html)

हिमवद्विन्ध्ययोर्मध्यं

हिमवद्विन्ध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम् ॥२१॥
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः।
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः॥२२॥
पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद् द्विजः।
अर्धक्रोशं नदीकूलं वर्जयित्वा द्विजोत्तमः॥२३॥
—श्रीपाद्मे महापुराणे स्वर्गखण्डे पञ्चपञ्चाशत्तमोऽध्याये

himavadvindhyayormadhyaṃ pūrvapaścimayoḥ śubham ..21..
muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ.
kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ..22..
puṇyā vā viśrutā nadyastatra vā nivased dvijaḥ.
ardhakrośaṃ nadīkūlaṃ varjayitvā dvijottamaḥ..23..
—śrīpādme mahāpurāṇe svargakhaṇḍe pañcapañcāśattamo’dhyāye

A dvija should not live in any other country than the auspicious one between the Himalayas and Vindhyas and the Eastern and the Western seas. Or a dvija should live where black deer always moves naturally, or where auspicious and well-known rivers (flow), avoiding (the distance of) half a krośa from the bank of the river.
(From the 55th Chapter of Svara Khanda of Padma Puranam)
(Translation Credits: https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365274.html)

अक्रोधेन जयेत्क्रोधम्

अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत्।
जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम्॥५८॥
-विदुरनीतिः

akrodhena jayetkrodhamasādhuṃ sādhunā jayet.
jayetkadaryaṃ dānena jayetsatyena cānṛtam..58..
viduranītiḥ

What a beautiful shloka! Many deep meanings exist.. A simple translation would be:
[One must] conquer anger with forgiveness (righteous anger even?), wicked people by “goodness” (untranslatables!), miserliness by generosity, and falsehood by truth!

Emphasis is on being righteous, and striving to conquer adharma by dharma. जय श्री राम!!

Credit to Brahmashri Shriramana Sharma for a beautiful explanation of this in the Panchaanga Pathanam upanyasam for Krodhi samvatsara, today: https://youtu.be/q3pLT04hi2w?t=5145

क्रोधि-संवत्सर-शुभाशयाः!

रामोऽयमिति कीर्तनात्

ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्।
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तनात्॥६-१४-७९॥
—अध्यात्मरामायणे युद्धकाण्डे

tato harṣasamudbhūto niḥsvano divamaspṛśat.
strībālayuvavṛddhānāṃ rāmo’yamiti kīrtanāt..6-14-79..
—adhyātmarāmāyaṇe yuddhakāṇḍe

Immediately the words “Here comes Rama” were loudly uttered by Hanuman, a clamour born of joy from the mouth of women, children, young men and the aged thereupon reached the skies.

A near identical shloka appears in Valmiki Ramayanam also at 6-127-34!

जय राघवराम

जय राघवरामेति जय सूर्यकुलाङ्गद ।
जय दाशरथे देव जयताल्लोकनायकः॥ २७॥
इति शृण्वञ्छुभां वाचं पौराणां हर्षिताङ्गिनाम् ।
रामदर्शनसञ्जात पुलकोद्भेद-शोभिनाम् ॥२८॥
—श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य पुरप्रवेशनं नाम तृतीयोऽध्याये
jaya rāghavarāmeti jaya sūryakulāṅgada .
jaya dāśarathe deva jayatāllokanāyakaḥ.. 27..
iti śṛṇvañchubhāṃ vācaṃ paurāṇāṃ harṣitāṅginām .
rāmadarśanasañjāta pulakodbheda-śobhinām ..28..
—śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe raghunāthasya purapraveśanaṃ nāma tṛtīyo’dhyāye

[Hearing] the auspicious words, “Victory to Rāghava, to Rāma; victory to the ornament of the solar race; victory to the son of Daśaratha; may the lord of the world be victorious” uttered by the citizens who were delighted, and who looked graceful on account of horripilation produced on seeing Rāma, [he entered …]

In Srimad Bhagavatam also, many verses describe the incomparable joy the residents of Ayodhya experienced, on seeing Rama!

धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम्।
उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा॥९-१०- ४१॥
dhunvanta uttarāsaṅgān patiṃ vīkṣya cirāgatam.
uttarāḥ kosalā mālyaiḥ kiranto nanṛturmudā..9-10- 41..
ततः प्रजा वीक्ष्य पतिं चिरागतं
दिद‍ृक्षयोत्सृष्टगृहाः स्त्रियो नराः।
आरुह्य हर्म्याण्यरविन्दलोचन-
मतृप्तनेत्राः कुसुमैरवाकिरन्॥९-११-३०॥
—श्रीमद्भागवतम्
tataḥ prajā vīkṣya patiṃ cirāgataṃ
didṛkṣayotsṛṣṭagṛhāḥ striyo narāḥ.
āruhya harmyāṇyaravindalocana-
matṛptanetrāḥ kusumairavākiran..9-11-30..
—śrīmadbhāgavatam

Waving their upper cloths, upon seeing their King return after a long absence,
The citizens of Ayodhyā, offered Him flower garlands, and danced in great jubilation!
Thereafter, not having seen the Lord for a long time, the citizens, both men and women, being very eager to see Him, left their homes and got up on the roofs of the palaces. Being incompletely satiated with seeing the face of the lotus-eyed Lord Rāmacandra, they showered flowers upon Him.

Thereafter, the citizens, by seeing the King returned after a long time,
desiring to see [Him], vacating their respective residences, women and men,
scaled great palaces (and rooftops?) the Lotus-eyed [Lord Rāmacandra]
Whose eyes [the citizen’s] were [nevertheless] not fully satisfied; [showered the Lord] with flowers.

Long or short time, the citizens of Ayodhya were always eager to catch a glimpse of their Lord, and could never be sated!

रामो रामो राम इति

रामो रामो राम इति प्रजानामभवन् कथाः।
रामभूतं जगदभूद् रामे राज्यं प्रशासति॥ ६-१२८-१०२॥
—वाल्मीकिरामायणे युद्धकाण्डे १२८ सर्गे

rāmo rāmo rāma iti prajānāmabhavan kathāḥ.
rāmabhūtaṃ jagadabhūd rāme rājyaṃ praśāsati.. 6-128-102..
—vālmīkirāmāyaṇe yuddhakāṇḍe 128 sarge

The talks of the people centred round Rāma, Rāma and Rāma alone; nay, the world itself appeared to them as transformed into Rāma, so long as Rāma ruled the kingdom!

On the eve of the momentous Pran Pratishtha Mahotsav at Ayodhya, it indeed feels like everyone is talking about Rama, Rama, Rama. Jaya Shri Rama! May He bless Bharatam and Bharatiyas with dridha-bhakti!

ऋषयो दीर्घसन्ध्यत्वात्

ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुरवाप्नुयुः।
प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च॥९४॥
—मनुस्मृतिः ४-९४

ṛṣayo dīrghasandhyatvāt dīrghamāyuravāpnuyuḥ.
prajñāṃ yaśaśca kīrtiṃ ca brahmavarcasameva ca..94..
—manusmṛtiḥ 4-94

By performing extended Sandhya(vandanam), Rishis obtained long life, wisdom, fame, honour, brahmavarchas!

A very similar verse appears in Mahabharatam, Anushasanika parva:
ऋषयो नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् ॥१४-१६१-१८॥

लक्ष्मीं … सदा जपतां क्व दुःखम्

लक्ष्मीं श्रियं च कमलां कमलालयां च
पद्मां रमां नलिनयुग्मकरां च मां च।
क्षीरोदजाममृतकुम्भकरामिरां च
विष्णुप्रियामिति सदा जपतां क्व दुःखम्॥ ८ ॥
—श्रीस्कन्दमहापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डेऽगस्त्यप्रस्थानं नाम पञ्चमेऽध्याये श्री-अगस्तिकृता महालक्ष्मीस्तुतिः

lakṣmīṃ śriyaṃ ca kamalāṃ kamalālayāṃ ca
padmāṃ ramāṃ nalinayugmakarāṃ ca māṃ ca.
kṣīrodajāmamṛtakumbhakarāmirāṃ ca
viṣṇupriyāmiti sadā japatāṃ kva duḥkham.. 8 ..
—śrīskandamahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṇḍe’gastyaprasthānaṃ nāma pañcame’dhyāye śrī-agastikṛtā mahālakṣmīstutiḥ

Those who chant the[se] names of Shri Mahalakshmi always, where do they [ever] experience sorrow!
1) Lakṣmī 2) Śri 3) Kamalā 4) Kamalālayā 5) Padmā 6) Ramā 7) Nalinayugmakarā 8) Mā 9) Kṣīrodajā 10) Amṛtakumbhakarā 11) Irā 12) Viṣṇupriyā

तवास्ति कुक्षे: कियदप्यनन्त:

उत्क्षेपणं गर्भगतस्य पादयो:
किं कल्पते मातुरधोक्षजागसे ।
किमस्तिनास्तिव्यपदेशभूषितं
तवास्ति कुक्षे: कियदप्यनन्त: ॥ १२ ॥
—श्रीमद्भागवते दशमस्कन्धे चतुर्दशोऽध्यायः

utkṣepaṇaṃ garbhagatasya pādayo:
kiṃ kalpate māturadhokṣajāgase .
kimastināstivyapadeśabhūṣitaṃ
tavāsti kukṣe: kiyadapyananta: .. 12 ..
—śrīmadbhāgavate daśamaskandhe caturdaśo’dhyāyaḥ

O Lord Adhokṣaja! Does a mother take offence when the child within her womb kicks with his legs?
[In the same vein] Is there anything in existence whether designated as real or as unreal — that is actually outside Your abdomen? [hence, forgive me for everything I do!]

This is part of the Bhagavat-stuti by Brahma!

भक्तिः किं न करोत्यहो

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते
किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते॥६३॥
—श्रीमच्छङ्करभगवतः कृतौ शिवानन्दलहर्याम्

mārgāvartitapādukā paśupateraṅgasya kūrcāyate
gaṇḍūṣāmbuniṣecanaṃ puraripordivyābhiṣekāyate
kiñcidbhakṣitamāṃsaśeṣakabalaṃ navyopahārāyate
bhaktiḥ kiṃ na karotyaho vanacaro bhaktāvataṃsāyate..63..
—śrīmacchaṅkarabhagavataḥ kṛtau śivānandalaharyām

In this beautiful verse in Shivananda Lahari, Adi Shankaracharya extols the greatness of Bhakti, citing the famous example of Kannappa Nayanmar:
The footwear worn along the way adorns Pashupati as a kusha crown,
The water used for gargling becomes a divine abhisheka!
Partly eaten pieces of meat become excellent offerings
What does Bhakti not achieve – a tribal roaming in the forest becomes the crest-jewel of Bhaktas!

Sculpture of Kannappa Nayanmar episode in the vimanam of Shri Kapaleeshwara Temple, Mylapore, Chennai

कृष्णकृष्णेति कृष्णेति

वक्तव्यमेव यत्प्रोक्तं तच्छृणुष्व समाहितः।
कथयिष्ये तव प्रीत्या अपि गुह्यतरं मम॥३२॥

मम नाम प्रवक्तव्यं सहे चैव विशेषतः।
कृष्णकृष्णेति वक्तव्यं मम प्रीतिकरं परम्॥३३॥

प्रतिज्ञैषा च मे पुत्र न जानन्ति सुरासुराः।
मनसा कर्मणा वाचा यो मे शरणमागतः॥३४॥

स हि सर्वामवाप्नोति कामनामिह लौकिकीम्।
सर्वोत्कृष्टं च वैकुण्ठं मत्प्रियां कमलामपि॥३५॥

कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः।
जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम्॥३६॥

विनोदेनापि दम्भेन मौढ्याल्लोभाच्छलादपि।
यो मां भजत्यसौ वत्स मद्भक्तो नावसीदति॥३७॥

ये वै पठन्ति कृष्णेति मरणे पर्युपस्थिते।
यदि पापयुताः पुत्र न पश्यंति यमं क्वचित्॥३८॥

पूर्वे वयसि पापानि कृतान्यपि च कृत्स्नशः।
अन्तकाले च कृष्णेति स्मृत्वा मामेत्यसंशयम्॥३९॥

नमः कृष्णाय महते विवशोऽपि वदेद्यदि।
ध्रुवं पदमवाप्नोति मरणे पर्युपस्थिते॥४०॥

श्रीकृष्णेति कृतोच्चारैः प्राणैर्यदि वियुज्यते।
दूरस्थः पश्यति च तं स्वर्गतं प्रेतनायकः॥४१॥

श्मशाने यदि रथ्यायां कृष्णकृष्णेति जल्पति।
म्रियते यदि चेत्पुत्र मामेवैति न संशयः॥४२॥

दर्शनान्मम भक्तानां मृत्युमाप्नोति यः क्वचित्।
विना मत्स्मरणात्पुत्र मुक्तिमेति स मानवः॥४३॥

पापानलस्य दीप्तस्य भयं मा कुरु पुत्रक।
श्रीकृष्णनाममेघोत्थैः सिच्यते नीरबिंदुभिः॥४४॥

कलिकालभुजङ्गस्य तीक्ष्णदंष्ट्रस्य किं भयम्।
श्रीकृष्णनामदारूत्थवह्निदग्धः स नश्यति॥४८॥

पापपावकदग्धानां कर्मचेष्टावियोगिनाम्।
भेषजं नास्ति मर्त्यानां श्रीकृष्णस्मरणं विना॥४६॥

प्रयागे वै यथा गङ्गा शुक्लतीर्थे च नर्मदा।
सरस्वती कुरुक्षेत्रे तद्वच्छ्रीकृष्णकीर्तनम्॥४७॥

भवाम्भोधिनिमग्नानां महापापोर्मिपातिनाम्।
न गतिर्मानवानां च श्रीकृष्णस्मरणं विना॥४८॥

मृत्युकालेऽपि मर्त्यानां पापिनां तदनिच्छताम्।
गच्छतां नाऽस्ति पाथेयं श्रीकृष्णस्मरणं विना॥४९॥

तत्र पुत्र गया काशी पुष्करं कुरुजाङ्गलम्।
प्रत्यहं मन्दिरे यस्य कृष्णकृष्णेति कीर्तनम्॥५०॥

जीवितं जन्मसाफल्यं सुखं तस्यैव सार्थकम्।
सततं रसना यस्य कृष्णकृष्णेति जल्पति॥५१॥

सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति॥५२॥

नाम्नोऽस्य यावती शक्तिः पापनिर्दहने मम।
तावत्कर्तुं न शक्नोति पातकं पातकी जनः॥५३॥

नाऽपविद्धं भवेत् तस्य शरीरं नैव मानसम्।
न पापं न च वैक्लव्यं कृष्णकृष्णेति कीर्तनात्॥५४॥

श्रीकृष्णेति वचः पथ्यं न त्यजेद् यः कलौ नरः।
पापामयो वै न भवेत्कलौ तस्यैव मानसे॥५५॥

श्रीकृष्णेति प्रजल्पन्तं दक्षिणाशापतिर्नरम्।
श्रुत्वा मार्जयते पापं तस्य जन्मशतार्जितम्॥५६॥

चान्द्रायणशतैः पापं पराकाणां सहस्रकैः।
यन्नापयाति तद्याति कृष्णकृष्णेति कीर्तनात्॥५७॥

नान्याभिर्नामकोटीभिस्तोषो मम भवेत् क्वचित्।
श्रीकृष्णेति कृतोच्चारे प्रीतिरेवाधिकाधिका॥५८॥

चन्द्रसूर्योपरागैस्तु कोटीभिर्यत्फलं स्मृतम्।
तत्फलं समवाप्नोति कृष्णकृष्णेति कीर्तनात्॥५९॥

गुरुदाराभिगमनं हेमस्तेयादि पातकम्।
श्रीकृष्णकीर्तनाद् याति घर्मतप्तं हिमं यथा॥६०॥

युक्तो यदि महापापैरगम्यागमनादिभिः।
मुच्यते चान्तकालेऽपि सकृच्छ्रीकृष्णकीर्तनात्॥६१॥

अविशुद्धमना यस्तु विनाप्याचारवर्तनात्।
प्रेतत्वं सोऽपि नाप्नोति अन्ते श्रीकृष्णकीर्तनात्॥६२॥

मुखे भवतु मा जिह्वाऽसती यातु रसातलम्।
न सा चेत् कलिकाले या श्रीकृष्णगुणवादिनी॥६३॥

स्ववक्त्रे परवक्त्रे च वन्द्या जिह्वा प्रयत्नतः।
कुरुते या कलौ पुत्र श्रीकृष्ण-गुणकीर्तनम्॥६४॥

पापवल्ली मुखे तस्य जिह्वारूपेण कीर्त्यते।
या न वक्ति दिवारात्रौ श्रीकृष्णगुणकीर्तनम्॥६५॥

पततां शतखण्डा तु सा जिह्वा रोगरूपिणी।
श्रीकृष्णकृष्णकृष्णेति श्रीकृष्णेति न जल्पति॥६६॥

श्रीकृष्णनाममाहात्म्यं प्रातरुत्थाय यः पठेत्।
तस्याऽहं श्रेयसां दाता भवाम्येव न संशयः॥६७॥

श्रीकृष्णनाममाहात्म्यं त्रिसन्ध्यं हि पठेत् तु यः।
सर्वान्कामानवाप्नोति स मृतः परमां गतिम्॥६८॥

॥इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये श्रीकृष्णनाममाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः॥

vaktavyameva yatproktaṃ tacchṛṇuṣva samāhitaḥ.
kathayiṣye tava prītyā api guhyataraṃ mama..32..

mama nāma pravaktavyaṃ sahe caiva viśeṣataḥ.
kṛṣṇakṛṣṇeti vaktavyaṃ mama prītikaraṃ param..33..

pratijñaiṣā ca me putra na jānanti surāsurāḥ.
manasā karmaṇā vācā yo me śaraṇamāgataḥ..34..

sa hi sarvāmavāpnoti kāmanāmiha laukikīm.
sarvotkṛṣṭaṃ ca vaikuṇṭhaṃ matpriyāṃ kamalāmapi..35..

kṛṣṇakṛṣṇeti kṛṣṇeti yo māṃ smarati nityaśaḥ.
jalaṃ bhittvā yathā padmaṃ narakāduddharāmyaham..36..

vinodenāpi dambhena mauḍhyāllobhācchalādapi.
yo māṃ bhajatyasau vatsa madbhakto nāvasīdati..37..

ye vai paṭhanti kṛṣṇeti maraṇe paryupasthite.
yadi pāpayutāḥ putra na paśyaṃti yamaṃ kvacit..38..

pūrve vayasi pāpāni kṛtānyapi ca kṛtsnaśaḥ.
antakāle ca kṛṣṇeti smṛtvā māmetyasaṃśayam..39..

namaḥ kṛṣṇāya mahate vivaśo’pi vadedyadi.
dhruvaṃ padamavāpnoti maraṇe paryupasthite..40..

śrīkṛṣṇeti kṛtoccāraiḥ prāṇairyadi viyujyate.
dūrasthaḥ paśyati ca taṃ svargataṃ pretanāyakaḥ..41..

śmaśāne yadi rathyāyāṃ kṛṣṇakṛṣṇeti jalpati.
mriyate yadi cetputra māmevaiti na saṃśayaḥ..42..

darśanānmama bhaktānāṃ mṛtyumāpnoti yaḥ kvacit.
vinā matsmaraṇātputra muktimeti sa mānavaḥ..43..

pāpānalasya dīptasya bhayaṃ mā kuru putraka.
śrīkṛṣṇanāmameghotthaiḥ sicyate nīrabiṃdubhiḥ..44..

kalikālabhujaṅgasya tīkṣṇadaṃṣṭrasya kiṃ bhayam.
śrīkṛṣṇanāmadārūtthavahnidagdhaḥ sa naśyati..48..

pāpapāvakadagdhānāṃ karmaceṣṭāviyoginām.
bheṣajaṃ nāsti martyānāṃ śrīkṛṣṇasmaraṇaṃ vinā..46..

prayāge vai yathā gaṅgā śuklatīrthe ca narmadā.
sarasvatī kurukṣetre tadvacchrīkṛṣṇakīrtanam..47..

bhavāmbhodhinimagnānāṃ mahāpāpormipātinām.
na gatirmānavānāṃ ca śrīkṛṣṇasmaraṇaṃ vinā..48..

mṛtyukāle’pi martyānāṃ pāpināṃ tadanicchatām.
gacchatāṃ nā’sti pātheyaṃ śrīkṛṣṇasmaraṇaṃ vinā..49..

tatra putra gayā kāśī puṣkaraṃ kurujāṅgalam.
pratyahaṃ mandire yasya kṛṣṇakṛṣṇeti kīrtanam..50..

jīvitaṃ janmasāphalyaṃ sukhaṃ tasyaiva sārthakam.
satataṃ rasanā yasya kṛṣṇakṛṣṇeti jalpati..51..

sakṛduccaritaṃ yena harirityakṣaradvayam.
baddhaḥ parikarastena mokṣāya gamanaṃ prati..52..

nāmno’sya yāvatī śaktiḥ pāpanirdahane mama.
tāvatkartuṃ na śaknoti pātakaṃ pātakī janaḥ..53..

nā’paviddhaṃ bhavet tasya śarīraṃ naiva mānasam.
na pāpaṃ na ca vaiklavyaṃ kṛṣṇakṛṣṇeti kīrtanāt..54..

śrīkṛṣṇeti vacaḥ pathyaṃ na tyajed yaḥ kalau naraḥ.
pāpāmayo vai na bhavetkalau tasyaiva mānase..55..

śrīkṛṣṇeti prajalpantaṃ dakṣiṇāśāpatirnaram.
śrutvā mārjayate pāpaṃ tasya janmaśatārjitam..56..

cāndrāyaṇaśataiḥ pāpaṃ parākāṇāṃ sahasrakaiḥ.
yannāpayāti tadyāti kṛṣṇakṛṣṇeti kīrtanāt..57..

nānyābhirnāmakoṭībhistoṣo mama bhavet kvacit.
śrīkṛṣṇeti kṛtoccāre prītirevādhikādhikā..58..

candrasūryoparāgaistu koṭībhiryatphalaṃ smṛtam.
tatphalaṃ samavāpnoti kṛṣṇakṛṣṇeti kīrtanāt..59..

gurudārābhigamanaṃ hemasteyādi pātakam.
śrīkṛṣṇakīrtanād yāti gharmataptaṃ himaṃ yathā..60..

yukto yadi mahāpāpairagamyāgamanādibhiḥ.
mucyate cāntakāle’pi sakṛcchrīkṛṣṇakīrtanāt..61..

aviśuddhamanā yastu vināpyācāravartanāt.
pretatvaṃ so’pi nāpnoti ante śrīkṛṣṇakīrtanāt..62..

mukhe bhavatu mā jihvā’satī yātu rasātalam.
na sā cet kalikāle yā śrīkṛṣṇaguṇavādinī..63..

svavaktre paravaktre ca vandyā jihvā prayatnataḥ.
kurute yā kalau putra śrīkṛṣṇa-guṇakīrtanam..64..

pāpavallī mukhe tasya jihvārūpeṇa kīrtyate.
yā na vakti divārātrau śrīkṛṣṇaguṇakīrtanam..65..

patatāṃ śatakhaṇḍā tu sā jihvā rogarūpiṇī.
śrīkṛṣṇakṛṣṇakṛṣṇeti śrīkṛṣṇeti na jalpati..66..

śrīkṛṣṇanāmamāhātmyaṃ prātarutthāya yaḥ paṭhet.
tasyā’haṃ śreyasāṃ dātā bhavāmyeva na saṃśayaḥ..67..

śrīkṛṣṇanāmamāhātmyaṃ trisandhyaṃ hi paṭhet tu yaḥ.
sarvānkāmānavāpnoti sa mṛtaḥ paramāṃ gatim..68..

..iti śrīskānde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāsamāhātmye śrīkṛṣṇanāmamāhātmyavarṇanaṃ nāma pañcadaśo’dhyāyaḥ..

For meanings see: https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc371694.html

तपोधनाभ्यागमसम्भवा मुदः

युगान्तकालप्रतिसंहृतात्मनो
जगन्ति यस्यां सविकासमासत।
तनौ ममुस्तत्र कैटभद्विषस्-
तपोधनाभ्यागमसम्भवा मुदः॥१-२३॥
—शिशुपाल-वधम् (माघ)
yugāntakālapratisaṃhṛtātmano
jaganti yasyāṃ savikāsamāsata.
tanau mamustatra kaiṭabhadviṣas-
tapodhanābhyāgamasambhavā mudaḥ..1-23..
—śiśupāla-vadham (māgha)
In that body of the enemy of Kaitabha, who withdraws all within himself at the time of universal destruction, wherein all the worlds were commodiously accommodated, could not be contained the delight caused by the arrival of the sage (Nārada).

What a simile used by Māgha!

See also: https://maghakavyam.wordpress.com/2011/04/24/1-23/

Translation from: https://archive.org/details/in.ernet.dli.2015.312929

This was beautifully explained by Brahmashri Mani Dravid Shastrigal in an upanyasam – hope to add the link here soon!

श्री राम जय राम

श्रीशब्दपूर्वं जयशब्दमध्यं
जयद्वयेनापि पुनः प्रयुक्तम्।
त्रिः सप्तकृत्वो रघुनाथनाम
जपन्निहन्याद् द्विजकोटिहत्याः॥४४॥
—आनन्दरामायणे

śrīśabdapūrvaṃ jayaśabdamadhyaṃ
jayadvayenāpi punaḥ prayuktam.
triḥ saptakṛtvo raghunāthanāma
japannihanyād dvijakoṭihatyāḥ..44..
—ānandarāmāyaṇe

Initially is the word of Śrī, thereafter, the name of Rāma, then the word of Jaya, then the name of Rāma then twice the word Jaya should be recited (Śrī Rāma Jaya Rāma Jaya Jaya Rāma) should be recited. The one who recites it twenty-one times, is relieved of [even] crores of Brahmahatyās!

काले सवित्रे किं न स्यात्

मन्देहदेहनाशार्थमुदयास्तमये रविः।
समीहते द्विजोत्सृष्टं मन्त्रतोयाञ्जलित्रयम्॥४५॥
गायत्रीमन्त्रतोयाढ्यं दत्तं येनाञ्जलित्रयम्।
काले सवित्रे किं न स्यात् तेन दत्तं जगत्त्रयम्॥४६॥
किं किं न सविता सूते काले सम्यगुपासितः।
आयुरारोग्यमैश्वर्यं वसूनि च पशूनि च॥४७॥
मित्रपुत्रकलत्राणि क्षेत्राणि विविधानि च।
भोगानष्टविधांश्चापि स्वर्गं चाप्यपवर्गकम्॥४८॥
(स्कन्दपुराणे काशीखण्डे ९- ४५–४८ )

mandehadehanāśārthamudayāstamaye raviḥ.
samīhate dvijotsṛṣṭaṃ mantratoyāñjalitrayam..45..
gāyatrīmantratoyāḍhyaṃ dattaṃ yenāñjalitrayam.
kāle savitre kiṃ na syāt tena dattaṃ jagattrayam..46..
kiṃ kiṃ na savitā sūte kāle samyagupāsitaḥ.
āyurārogyamaiśvaryaṃ vasūni ca paśūni ca..47..
mitraputrakalatrāṇi kṣetrāṇi vividhāni ca.
bhogānaṣṭavidhāṃścāpi svargaṃ cāpyapavargakam..48..
(skandapurāṇe kāśīkhaṇḍe 9- 45–48 )

45. At the time of His rise and setting, the Sun wishes for three handfuls of water inspired by the Mantra and offered by the Brahmaņas, for the purpose of the destruction of the demons named Mandehas.
46. Is it not equivalent to the gift of three worlds if three handfuls of water sanctified by the Gayatri Mantra are offered to the Sun at the stipulated time?
47. Worshipped duly at the proper time, what is it that the Sun does not yield? He bestows long life, good health, prosperity, wealth with cattle, …
48. … friends, sons, wives, different kinds of fields, the eight types of pleasurable things.

Credits: सूर्याङ्क (Gita Press), Translations: Motilal Banarasidass book on Skanda Puranam

रामो द्विर्नाभिभाषते

अतः करोमि तत्सर्वं यन्मामाह पिता मम।
सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते॥६२॥
ataḥ karomi tatsarvaṃ yanmāmāha pitā mama.
satyaṃ satyaṃ karomyeva rāmo dvirnābhibhāṣate..62..

I will do everything that my father has instructed (wished?).
I will make true his promise; Rama does not speak two (contrary) things - i.e. say one and mean/do another!

Sri Rama in Adhyatma Ramayanam (3.62)

—श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे तृतीयः सर्गः
—śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde ayodhyākāṇḍe tṛtīyaḥ sargaḥ

अनाज्ञप्तोऽपि कुरुते

अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः॥६०॥
उक्तः करोति यः पुत्रः स मध्यम उदाहृतः।
उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते॥६१॥

anājñapto’pi kurute pituḥ kāryaṃ sa uttamaḥ..60..
uktaḥ karoti yaḥ putraḥ sa madhyama udāhṛtaḥ.
ukto’pi kurute naiva sa putro mala ucyate..61..

Beautiful verses said by Sri Rama:
One who does his father’s bidding (wishes), even without instruction, is the superior son.
One who does, when instructed, is mediocre.
One who does not perform, even when instructed, is the worst!

Sri Rama, in Adhyatma Ramayanam (3.60-61)

—श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे तृतीयः सर्गः
—śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde ayodhyākāṇḍe tṛtīyaḥ sargaḥ

नष्टा वेला या गता सा गतैव

नष्टं द्रव्यं लभ्यते कष्टसाध्यम्
नष्टा विद्या लभ्यतेऽभ्यासयुक्ता|
नष्टारोग्यं सूपचारैः सुसाध्यम्
नष्टा वेला या गता सा गतैव॥
naṣṭaṃ dravyaṃ labhyate kaṣṭasādhyam
naṣṭā vidyā labhyate’bhyāsayuktā|
naṣṭārogyaṃ sūpacāraiḥ susādhyam
naṣṭā velā yā gatā sā gataiva..

Wealth (objects) lost can be recovered through hard work/efforts.
Knowledge lost (forgotten) can be regained through proper practice/study.
Lost health can be re-attained through medicines/treatment.
[However,] time that has gone past, is gone (lost!) forever!

 

वन्दे बाणारिम् असमबाणारिम्

मारमणम् उमारमणं फणधरतल्पं फणाधराकल्पम्।
मुरमथनं पुरमथनं वन्दे बाणारिम् असमबाणारिम्॥

māramaṇam umāramaṇaṃ phaṇadharatalpaṃ phaṇādharākalpam।
muramathanaṃ puramathanaṃ vande bāṇārim asamabāṇārim॥

This verse was sung by one of the greatest saints, Shri Appayya Dikshita, who was an incarnation of Lord Shiva Himself. He sang this on His visit to Chidambaram with his relatives, when He had darshan of both Lord Nataraja and Lord Govindaraja.

Meaning:

I bow to the consort of  (Lakshmi), the consort of Umā; the one with a snake-bed and the one with snake ornaments; the one who defeated Mura and the one who defeated Pura (Tripura), the enemy of Bāṇāsura (Lord Krishna) and the enemy of the one with odd number of arrows (Manmatha, who has five arrows).